अध्याय एक
श्लोक
श्लोक
तस्य सञ्जनयन्हर्ष कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् | | १२ | |
तस्य - उसका ; सञ्जयनयन् – बढाते हुए ; हर्शम् - हर्ष ; कुरु-वृद्धः - कुरुवंश के वयोवृद्ध ( भीष्म ) ; पितामहः - पितामह , बाबा ; सिंह-नादम् - सिंह की सी गर्जना ; विनद्य - गरज कर ; उच्चैः - उच्च स्वर से ; शङखम् - शंख ; दध्मौ -बजाया ; प्रताप - वान् बलशाली ।
भावार्थ :तब करुवंश के वयोवृद्ध परम प्रतापी एवं वृद्ध पितामह ने सिंह - गर्जना की सी ध्वनि करने वाले अपने शंख को उच्च स्वर से बजाया , जिससे दुर्योधन को हर्ष हुआ ।