अध्याय एक
श्लोक
श्लोक
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः | |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् | | १३ ॥
ततः - तत्पश्चात् ; शङखा : - शंख ; च - भी ; भेर्यः - बड़े - बड़े ढोल , नगाड़े ; च - तथा ; पणव-आनक - ढोल तथा मृदंग ; गोमुखाः - शृंग ; सहसा - अचानक ; एव - निश्चय ही ; अभ्यहन्यन्त - एकसाथ बजाये गये ; सः - वह ; शब्दः - समवेत स्वर ; तुमुलः - कोलाहलपूर्ण ; अभवत् - हो गया ।
भावार्थ :तत्पश्चात् शंख , नगाड़े , बिगुल , तुरही तथा सींग सहसा एकसाथ बज उठे । वह समवेत स्वर अत्यन्त कोलाहलपूर्ण था |