अध्याय एक
श्लोक
श्लोक
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः | | ५ | |
धृष्टकेतुः - धृष्टकेतु ; चेकितानः - चेकितान ; काशिराजः - काशिराज ; च - भी ; वीर्यवान् - अत्यन्त शक्तिशाली ; पुरुजित् - पुरुजित् ; कुन्तिभोजः - कुन्तिभोज ; च - तथा ; शैब्यः - शैब्य ; च - तथा ; नरपुङ्गवः मानव समाज के वीर ।
भावार्थ :इनके साथ ही धृष्टकेतु , चेकितान , काशिराज , पुरुजित् , कुन्तिभोज तथा शैब्य जैसे महान शक्तिशाली योद्धा भी हैं ।